
2022-03-24
【ギーター】第6章13番目の詩
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | सम्प्रेक्ष्य नासिकाग्रं स […]
2022-03-24
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | सम्प्रेक्ष्य नासिकाग्रं स […]
2022-03-11
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-02-17
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-02-14
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | नात्युच्छ्रितं नातिनी […]
2022-02-03
योगी युञ्जीत सततमात्मानं रहसि स्थितः । yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | एकाकी यतचित्तात्मा निराशीर […]
2022-01-21
योगी युञ्जीत सततमात्मानं रहसि स्थितः । yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | एकाकी यतचित्तात्मा निराशीर […]
2022-01-15
योगी युञ्जीत सततमात्मानं रहसि स्थितः । yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | एकाकी यतचित्तात्मा निराशीर […]
2021-12-23
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | साधुष्वपि च पापेषु […]
2021-12-16
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | साधुष्वपि च पापेषु […]