ブログ

2021-06-17
【ギーター】第6章03番目の詩
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । ārurukṣormuneryogaṃ karma kāraṇamucyate | योगारूढस्य तस्यैव शमः कारणम […]

2021-06-12
【ギーター】Introduction②
2021-06-12 わたしのあるがままの姿として、わたし自身が安全であり満足であると、わたし自身を見るなら、その時、わたしはモークシャです。 わたし自身が安全で、わたし自身が喜びなら、どんな状況の変化も、安全も必要とは […]

2021-06-07
【ギーター】第3章09番目の詩⑩
2021/06/07 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]

2021-06-06
【ギーター】Introduction①
2021-06-05 人間として生まれてくることは、進化論の視点、輪廻転生の視点から見ても、簡単なことではないと言われています。 人間だけが、自由意志という、とても稀な能力を授かるので、全ての進化の過程は、人の手の内(自 […]

2021-06-04
【ギーター】第6章02番目の詩
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava। न ह्यसन्न्यस्त […]

2021-05-31
【ギーター】第3章09番目の詩⑨
2021/05/31 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]

2021-05-30
バガヴァッド・ギーター第1章③
2021-05-29 29~34番目の詩でアルジュナの嘆き悲しみ[ショーカ]を私達は見ます。 कृपया परयाविष्टो विषीदन्निदमब्रवीत्। अर्जुन उवाच। दृष्ट्वेमं स् […]

2021-05-29
【ギーター】第2章72番目の詩
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | स्थित […]

2021-05-24
【ギーター】第3章09番目の詩⑧
2021/05/24 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]

2021-05-22
バガヴァッド・ギーター第1章②
2021-05-22 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ クンティの息子、王のユディシュティラは […]