ブログ

2024-07-11
【ギーター】第6章37番目の詩
अर्जुन उवाच । अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६.३७॥ arjuna u […]

2024-06-27
【ギーター】第6章36番目の詩
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६.३६॥ asaṃyatātmanā yogo duṣp […]

2024-06-24
【ギーター】第4章6番目の詩
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥४.६॥ ajo'pi sannavyayātm […]

2024-06-13
寄付しました【5月瞑想会】
2024年5月瞑想会プロジェクトのご報告です。 5月度の皆様からの寄付金はパラヴィッデャーケンドラムに20,000円寄付させて頂きました。 ヴェーダーンタの教えは、古来の先生方より代々受け継がれてきたとても神聖な教えです […]

2024-06-13
【ギーター】第6章35番目の詩
श्रीभगवानुवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥६.३५॥ śrībhagav […]

2024-05-14
寄付しました【4月瞑想会】
2024/04月瞑想会 プロジェクトのご報告です。 瞑想会に参加し、ご協力頂いた皆さま、本当にありがとうございます。 2024年04月分は、国境なき医師団「緊急チーム」に20,000円寄付致しました。 少しずつではありま […]

2024-04-15
【ギーター】第4章5番目の詩
श्रीभगवान् उवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४.५॥ śrībha […]

2024-04-15
寄付しました【3月瞑想会】
2024年3月瞑想会プロジェクトのご報告です。 3月度の皆様からの寄付金はパラヴィッデャーケンドラムに20,000円寄付させて頂きました。 ヴェーダーンタの教えは、古来の先生方より代々受け継がれてきたとても神聖な教えです […]

2024-03-25
【ギーター】第4章4番目の詩
अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवसतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४.४॥ arjuna uvāca | apa […]

2024-03-21
【ギーター】第6章34番目の詩
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६.३४॥ cañcalaṃ hi manaḥ kṛ […]