ブログ

2018-02-24
【ギーター】第2章18番目の詩
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥२.१८॥ antavanta ime dehā nit […]

2018-02-16
【ギーター】第2章17番目の詩
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । avināśi tu tadviddhi yena sarvamidaṃ tatam | विनाशमव्ययस्यास्य न कश्च […]

2018-02-14
ありがとう3周年!
ナマステー。 千葉市中央区 ヨガ教室ギーターヨーガ主宰 やのちさとです^^ 本日、2018年マハーシヴァラートリー! ギーターヨーガは2015年のマハーシヴァラートリーの吉兆な日にスタート致しました。 皆さ […]

2018-01-31
1月「私のトリセツ」モニター様感想
ナマステー。 千葉市中央区ヨガ教室 ギーターヨーガ主宰やのちさとです^^ 1月の「私のトリセツ」モニターの方よりご感想、おすすめポイントを頂きましたので、紹介いたします。 【参加者からの感想】 ・今までの生 […]

2018-01-31
【満席】ヴェーダーンタの叡智に触れ学ぶプログラム
「The Value of Values (価値観への価値観)」 特定の人やモノ、お金、地位、趣味、美容・健康、衛生基準など、 ありとあらゆるものにおいて、 自分が価値を見い出し、自分のものとしている価値観は、 自分の行 […]

2018-01-08
【ギーター】第2章16番目の詩②
नासतो विद्यते भावो नाभावो विद्यते सतः । nāsato vidyate bhāvo nābhāvo vidyate sataḥ | उभयोरपि दृष्टोऽन्तस्त्वनय […]

2018-01-07
【ギーター】第2章16番目の詩①
नासतो विद्यते भावो नाभावो विद्यते सतः । nāsato vidyate bhāvo nābhāvo vidyate sataḥ | उभयोरपि दृष्टोऽन्तस्त्वनय […]

2017-12-21
【ギーター】第2章15番目の詩
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । yaṃ hi na vyathayanti ete puruṣaṃ puruṣarṣabha | समदुःखसुखं धीरं सोऽम […]

2017-12-20
【ギーター】第2章14番目の詩
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । mātrāsparśās tu kaunteya śīta-uṣṇa-sukha-duḥkhadāḥ | आगमापायिनोऽ […]

2017-12-10
【ギーター】第2章13番目の詩
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । dehino asmin yathā dehe kaumāraṃ yauvanaṃ jarā | तथा देहान्तरप्राप्त […]