ブログ
2017-10-10
【ギーター】第2章8番目の詩
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम […]
2017-10-09
【ギーター】第2章7番目の詩
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाध […]
2017-10-08
【ギーター】第2章6番目の詩
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तरा […]
2017-10-07
【ギーター】第2章5番目の詩
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-10-04
9月度「私のトリセツ」モニター様の感想
ナマステー♪ 千葉市中央区ヨガ教室 ギーターヨーガ主宰やのちさとです。 私、本日誕生日でした^^ そして、本日は私の大切なあの方々もお誕生日です! おめでとうございます!! わたし、ムクティ先生、あさみ先生は同じ誕生日♡ […]
2017-09-27
10月あさみ先生のヨガクラス
ナマステー♪ 千葉市中央区ヨガ教室 ギーターヨーガ主宰 やのちさとです^^ 10月あさみ先生のヨガ90分の開催日のお知らせです! 正しい動作、呼吸、姿勢を身につけるための、カラダの使い方メゾッドを指導いたし […]
2017-09-21
【満席・キャンセル待ち】ヴェーダーンタの叡智に触れ学ぶプログラム
「The Value of Values (価値観への価値観)」 2018年2月3日(土)、4日(日) 特定の人やモノ、お金、地位、趣味、美容・健康、衛生基準など、 ありとあらゆるものにおいて、 自分が価値 […]
2017-09-12
【ギーター】第2章4番目の詩
अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२.४॥ arjuna uvāc […]
2017-09-11
【ギーター】第2章3番目の詩
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२.३॥ klaibyaṃ […]
2017-09-10
【ギーター】第2章2番目の詩
श्रीभगवान् उवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२.२॥ śrībhagavā […]

















