ブログ

2024-03-25
【ギーター】第4章4番目の詩
अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवसतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४.४॥ arjuna uvāca | apa […]

2024-03-21
【ギーター】第6章34番目の詩
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६.३४॥ cañcalaṃ hi manaḥ kṛ […]

2024-03-17
【ギーター】第4章3番目の詩
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४.३॥ sa evāyaṃ mayā te'd […]

2024-03-14
寄付しました【2月瞑想会】
2024/02月瞑想会 プロジェクトのご報告です。 瞑想会に参加し、ご協力頂いた皆さま、本当にありがとうございます。 2024年02月分は、国境なき医師団「緊急チーム」に20,000円寄付致しました。 少しずつではありま […]

2024-02-16
寄付しました【1月瞑想会】
2024年1月瞑想会プロジェクトのご報告です。 1月度の皆様からの寄付金はパラヴィッデャーケンドラムに20,000円寄付させて頂きました。 ヴェーダーンタの教えは、古来の先生方より代々受け継がれてきたとても神聖な教えです […]

2024-02-15
【ギーター】第6章33番目の詩
अर्जुन उवाच । योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूधन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥६.३ […]

2024-02-01
【ギーター】第6章32番目の詩
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | सुखं वा यदि वा दुःखं […]

2024-01-22
【ギーター】第4章2番目の詩
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४.२॥ evaṃ paramparāprāptamimaṃ rājar […]

2024-01-14
寄付しました【12月瞑想会】
2023年12月瞑想会プロジェクトのご報告です。 今回は、令和6年1月1日に発生した能登半島地震、石川県能登町に寄付いたしました。 甚大な被害を受けて、茨城県日立市が災害支援の一環として、ふるさと納税の代理寄附の受付を開 […]

2023-12-25
【ギーター】第4章1番目の詩
◎カルマ・ヨーガの起源 第4章1~3番目の詩で、カルマ・ヨーガの話題を要約します。 神としてクリシュナは、宇宙創造のはじまりに、カルマ・ヨーガを授け、それ以来、カルマ・ヨーガは、廃れつつも世代から世代へと伝えられてきまし […]