2025-05-19 【ギーター】第4章13番目の詩 चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४.१३॥ cāturvaṇyaṃ mayā sṛṣṭaṃ […]
2025-05-01 【ギーター】第7章1番目の詩 ギーターの幾つかの章の最後の詩は、脈絡がない様に見え、挿入の可能性がありますが、次の話の展開を作る役割を果たしていることが分かります。 例えば、第5章では、瞑想を紹介する詩があります。 第6章46番目の詩で「ですからヨー […]
2025-04-17 【ギーター】第6章47番目の詩 योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥६.४७॥ yogināmapi sarveṣāṃ ma […]
2025-03-09 【ギーター】第4章12番目の詩 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४.१२॥ kāṅkṣantaḥ ka […]
2025-03-06 【ギーター】第6章46番目の詩 तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥ tapasvibhyo'dh […]
2025-03-06 【新クラス】ギーター第7章勉強会のお知らせ バガヴァッドギーターの第7章の勉強会をzoomで開催します。 第7章の中心となる話題は「間接の知識と直の知識」です。 2025年04月17日(木)スタートです! 第7章から「世界とは何か?」のトピックに入ります。世界とは […]
2025-01-30 【ギーター】第6章45番目の詩 प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६.४५॥ prayatnādyatamānastu yo […]
2025-01-27 【ギーター】第4章11番目の詩 ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४.११॥ ye yathā māṃ pr […]
2025-01-09 【ギーター】第6章44番目の詩 पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६.४४॥ pūrvābhyāsena tenaiva […]