
2025-03-09
【ギーター】第4章12番目の詩
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४.१२॥ kāṅkṣantaḥ ka […]
2025-03-09
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४.१२॥ kāṅkṣantaḥ ka […]
2025-03-06
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥ tapasvibhyo'dh […]
2025-03-06
バガヴァッドギーターの第7章の勉強会をzoomで開催します。 第7章の中心となる話題は「間接の知識と直の知識」です。 2025年04月17日(木)スタートです! 第7章から「世界とは何か?」のトピックに入ります。世界とは […]
2025-01-30
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६.४५॥ prayatnādyatamānastu yo […]
2025-01-27
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४.११॥ ye yathā māṃ pr […]
2025-01-09
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६.४४॥ pūrvābhyāsena tenaiva […]
2024-12-05
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६.४३॥ tatra taṃ buddhisaṃyogaṃ la […]
2024-12-02
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४.१०॥ vītarāgabhayakrodhā manmayā māmu […]
2024-11-21
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६.४२॥ athavā yogināmeva kule bhavati d […]