
2025-08-04
【ギーター】第4章16番目の詩
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४.१६॥ kiṃ karm […]
2025-08-04
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४.१६॥ kiṃ karm […]
2025-07-24
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७.२॥ jñānaṃ te'haṃ sa […]
2025-07-21
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४.१५॥ evaṃ jñāt […]
2025-06-16
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४.१४॥ na māṃ karmāṇi lim […]
2025-05-19
चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४.१३॥ cāturvaṇyaṃ mayā sṛṣṭaṃ […]
2025-05-01
ギーターの幾つかの章の最後の詩は、脈絡がない様に見え、挿入の可能性がありますが、次の話の展開を作る役割を果たしていることが分かります。 例えば、第5章では、瞑想を紹介する詩があります。 第6章46番目の詩で「ですからヨー […]
2025-04-17
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥६.४७॥ yogināmapi sarveṣāṃ ma […]
2025-03-09
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४.१२॥ kāṅkṣantaḥ ka […]
2025-03-06
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥ tapasvibhyo'dh […]