2017-10-07
【ギーター】第2章5番目の詩
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-10-07
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-09-12
अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२.४॥ arjuna uvāc […]
2017-09-11
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२.३॥ klaibyaṃ […]
2017-09-10
श्रीभगवान् उवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२.२॥ śrībhagavā […]
2017-09-09
सञ्जय उवाच। तं तथा कृपयाविष्टम् अश्रु-पूर्णाकुलेक्षणम्। विषीदन्तम् इदं वाक्यम् उवाच मधु-सूदनः॥२.१ sañjaya uvā […]