2021-11-15
【ギーター】第3章16番目の詩
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३.१६॥ evaṃ pravartitaṃ cakraṃ n […]
2021-11-15
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३.१६॥ evaṃ pravartitaṃ cakraṃ n […]
2021-10-28
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-10-18
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-10-05
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-09-13
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥ annādbhavanti bhūtāni […]
2021-08-16
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ yajñaśiṣṭāśi […]
2021-08-02
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥ iṣṭān b […]
2021-07-13
देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥ devān bhāvayatānena te devā […]
2021-06-28
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | अनेन प्रसविष्यध्वं […]