
2022-05-10
【ギーター】第3章24番目の詩
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । utsīdeyurime lokā na kuryāṃ karma cedaham | सङ्करस्य च कर्ता स्याम् […]
2022-05-10
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । utsīdeyurime lokā na kuryāṃ karma cedaham | सङ्करस्य च कर्ता स्याम् […]
2022-05-10
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-28
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-25
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | मम वर्त्मानुवर्तन […]
2022-04-14
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-11
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | नानवाप्तमवाप् […]
2022-03-28
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । yadyadācarati śreṣṭhastattadevetaro janaḥ | स यत्प्रमाणं कुरुते लोकस्तदन […]
2022-03-24
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | सम्प्रेक्ष्य नासिकाग्रं स […]
2022-03-11
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]