
2022-04-14
【ギーター】第6章14番目の詩①
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-14
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-11
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | नानवाप्तमवाप् […]
2022-03-28
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । yadyadācarati śreṣṭhastattadevetaro janaḥ | स यत्प्रमाणं कुरुते लोकस्तदन […]
2022-03-24
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | सम्प्रेक्ष्य नासिकाग्रं स […]
2022-03-11
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-03-06
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-17
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-02-14
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-14
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | नात्युच्छ्रितं नातिनी […]