2022-03-28 【ギーター】第3章21番目の詩 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । yadyadācarati śreṣṭhastattadevetaro janaḥ | स यत्प्रमाणं कुरुते लोकस्तदन […]
2022-03-24 【ギーター】第6章13番目の詩 समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | सम्प्रेक्ष्य नासिकाग्रं स […]
2022-03-11 【ギーター】第6章12番目の詩② तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-03-06 【ギーター】第3章20番目の詩④ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-17 【ギーター】第6章12番目の詩① तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-02-14 【ギーター】第3章20番目の詩③ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-14 【ギーター】第6章11番目の詩 शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | नात्युच्छ्रितं नातिनी […]
2022-02-07 【ギーター】第3章20番目の詩② कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-01 【ギーター】第3章20番目の詩① कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]