
2022-03-06
【ギーター】第3章20番目の詩④
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-03-06
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-17
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | उपविश्यासने यु […]
2022-02-14
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-14
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | नात्युच्छ्रितं नातिनी […]
2022-02-07
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-01
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-01-21
योगी युञ्जीत सततमात्मानं रहसि स्थितः । yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | एकाकी यतचित्तात्मा निराशीर […]
2022-01-18
तस्मादसक्तः सततं कार्यं कर्म समाचर । tasmādasaktaḥ satataṃ kāryaṃ karma samācara | असक्तो ह्याचरन्कर्म परमप्नो […]
2021-12-27
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३.१८॥ naiva tasya kṛtenārtho nāk […]