
2021-04-07
【ギーター】第2章70番目の詩
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat […]
2021-04-07
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat […]
2021-04-06
2021/04/05 カルマが、人を自由にする直接的な道具でなくても、カルマ・ヨーガの態度で行えば、人が自由になる間接的道具となり、好き嫌いのしがらみ[ラーガ・ドヴェーシャ]から解放されます。 カルマが道具[サーダナ]に […]
2021-03-29
2021/03/22 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३.८॥ niyataṃ k […]
2021-03-22
2021/03/22 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३.८॥ niyataṃ k […]
2021-03-20
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | यस्यां जाग्रति भूतान […]
2021-03-17
2021/03/15 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥ yastvindr […]
2021-03-13
2021/03/08 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥ yastvindr […]
2021-03-03
2021/03/01 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥ yastvindr […]
2021-02-23
2021/02/22 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३.६॥ […]