2018-03-10
【ギーター】第2章19番目の詩
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam | उभौ तौ न विजानीतो […]
2018-03-10
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam | उभौ तौ न विजानीतो […]
2018-02-24
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥२.१८॥ antavanta ime dehā nit […]
2018-02-16
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । avināśi tu tadviddhi yena sarvamidaṃ tatam | विनाशमव्ययस्यास्य न कश्च […]
2018-01-08
नासतो विद्यते भावो नाभावो विद्यते सतः । nāsato vidyate bhāvo nābhāvo vidyate sataḥ | उभयोरपि दृष्टोऽन्तस्त्वनय […]
2018-01-07
नासतो विद्यते भावो नाभावो विद्यते सतः । nāsato vidyate bhāvo nābhāvo vidyate sataḥ | उभयोरपि दृष्टोऽन्तस्त्वनय […]
2017-12-21
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । yaṃ hi na vyathayanti ete puruṣaṃ puruṣarṣabha | समदुःखसुखं धीरं सोऽम […]
2017-12-20
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । mātrāsparśās tu kaunteya śīta-uṣṇa-sukha-duḥkhadāḥ | आगमापायिनोऽ […]
2017-12-10
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । dehino asmin yathā dehe kaumāraṃ yauvanaṃ jarā | तथा देहान्तरप्राप्त […]
2017-12-09
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । na tu eva ahaṃ jātu na āsaṃ na tvaṃ na ime janādhipāḥ | न चैव न भव […]