2017-12-20 【ギーター】第2章14~15番目の詩 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । mātrāsparśās tu kaunteya śīta-uṣṇa-sukha-duḥkhadāḥ | आगमापायिनोऽ […]
2017-12-09 【ギーター】第2章12~13番目の詩 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । na tu eva ahaṃ jātu na āsaṃ na tvaṃ na ime janādhipāḥ | न चैव न भव […]
2017-11-12 【ギーター】第2章11番目の詩 श्रीभगवानुवाच । śrībhagavān uvāca अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । aśocyān anvaśocas tvaṃ prajñāvā […]
2017-11-07 【ギーター】第2章10番目の詩 तमुवाच हृषीकेशः प्रहसन्निव भारत । tam uvāca hṛṣīkeśaḥ prahasan iva bhārata | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच […]
2017-10-15 【ギーター】第2章09番目の詩 सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२.९॥ sañjaya […]
2017-10-07 【ギーター】第2章5~8番目の詩 गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-09-09 【ギーター】第2章1~4番目の詩 सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२.१॥ sañjaya uvāca taṃ t […]