
2017-12-21
【ギーター】第2章15番目の詩
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । yaṃ hi na vyathayanti ete puruṣaṃ puruṣarṣabha | समदुःखसुखं धीरं सोऽम […]
2017-12-21
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । yaṃ hi na vyathayanti ete puruṣaṃ puruṣarṣabha | समदुःखसुखं धीरं सोऽम […]
2017-12-20
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । mātrāsparśās tu kaunteya śīta-uṣṇa-sukha-duḥkhadāḥ | आगमापायिनोऽ […]
2017-12-10
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । dehino asmin yathā dehe kaumāraṃ yauvanaṃ jarā | तथा देहान्तरप्राप्त […]
2017-12-09
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । na tu eva ahaṃ jātu na āsaṃ na tvaṃ na ime janādhipāḥ | न चैव न भव […]
2017-11-12
श्रीभगवानुवाच । śrībhagavān uvāca अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । aśocyān anvaśocas tvaṃ prajñāvā […]
2017-11-07
तमुवाच हृषीकेशः प्रहसन्निव भारत । tam uvāca hṛṣīkeśaḥ prahasan iva bhārata | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच […]
2017-10-15
सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२.९॥ sañjaya […]
2017-10-07
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-09-09
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२.१॥ sañjaya uvāca taṃ t […]