
2021-05-29
【ギーター】第2章72番目の詩
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | स्थित […]
2021-05-29
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | स्थित […]
2021-05-15
2021/05/15 विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः । vihāya kāmān yaḥ sarvān pumāṃścarati nispṛhaḥ | निर् […]
2021-05-02
2021/05/01 विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः । vihāya kāmān yaḥ sarvān pumāṃścarati nispṛhaḥ | निर् […]
2021-04-17
2021/04/16 आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviś […]
2021-04-07
2021/04/03 आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviś […]
2021-03-20
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | यस्यां जाग्रति भूतान […]
2021-01-31
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | यस्यां जाग्रति भूतान […]
2020-12-20
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | यस्यां जाग्रति भूतान […]
2020-12-05
2020/12/04 तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । tasmāt5/1 yasya6/1 mahābāho8/1 nigṛhītāni1/3 sarvaśaḥ0 | इन […]