
2023-11-30
【ギーター】第6章31番目の詩
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | सर्वथा वर्तमानोऽपि […]
2023-11-30
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | सर्वथा वर्तमानोऽपि […]
2023-10-26
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | तस्याहं न प्रणश्या […]
2023-09-28
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | ईक्षते योगयुक्तात्मा सर् […]
2023-08-03
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ | सुखेन ब्रह्मसंस्पर्शमत्यन […]
2023-06-22
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | उपैति शान्तरजसं ब्रह्म […]
2023-06-08
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । yato yato niścarati manaścañcalamasthiram | ततस्ततो नियम्यैतदात्मन्येव वश […]
2023-05-25
शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । śanaiśśanairuparamed buddhyā dhṛtigṛhītayā | आत्मसंस्थं मनः कृत्वा न क […]
2023-03-24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | मनसैवेन्द्रियग्र […]
2023-03-02
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | स निश्चयेन योक्तव्य […]