
2023-01-26
【ギーター】第6章23番目の詩①
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | स निश्चयेन योक्तव्य […]
2023-01-26
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | स निश्चयेन योक्तव्य […]
2022-12-15
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | यस्मिन् स्थितो न […]
2022-11-03
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | वेत्ति यत् […]
2022-10-13
यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-09-08
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । yathā dīpo nivātastho neṅgate sopamā smṛtā | योगिनो यतचित्तस्य युञ्ज […]
2022-08-25
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । yadā viniyataṃ cittamātmanyevāvatiṣṭhate | निःस्पृहः सर्वकामेभ्यो युक्त […]
2022-07-26
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । yuktāhāravihārasya yuktaceṣṭasya karmasu | युक्तस्वप्नावबोधस्य योगो भ […]
2022-07-15
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । yuktāhāravihārasya yuktaceṣṭasya karmasu | युक्तस्वप्नावबोधस्य योगो भ […]
2022-07-07
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | न चातिस्वप्नशीलस्य ज […]