
2021-09-09
【ギーター】第6章07番目の詩
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानपमानयोः ॥६.७॥ jitātmanaḥ praśāntasya paramāt […]
2021-09-09
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानपमानयोः ॥६.७॥ jitātmanaḥ praśāntasya paramāt […]
2021-08-27
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । bandhurātmātmanastasya yenātmaivātmanā jitaḥ | अनात्मनस्तु शत्रुत […]
2021-07-22
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । uddharedātmanātmānaṃ nātmānamavasādayet | आत्मैव ह्यात्मनो बन्धुरात्मैव […]
2021-07-02
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । yadā hi nendriyārtheṣu na karmasvanuṣajjate | सर्वसङ्कल्पसन्न्यासी […]
2021-06-17
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । ārurukṣormuneryogaṃ karma kāraṇamucyate | योगारूढस्य तस्यैव शमः कारणम […]
2021-06-04
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava। न ह्यसन्न्यस्त […]
2021-04-29
श्रीभगवान् उवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥६.१॥ śr […]