2022-06-02 【ギーター】第3章26番目の詩① न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | जोषयेत् सर्वकर्मा […]
2022-05-26 【ギーター】第6章14番目の詩④ पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-05-23 【ギーター】第3章25番目の詩② सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-21 【ギーター】第3章25番目の詩① सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-10 【ギーター】第3章24番目の詩 उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । utsīdeyurime lokā na kuryāṃ karma cedaham | सङ्करस्य च कर्ता स्याम् […]
2022-05-10 【ギーター】第6章14番目の詩③ पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-28 【ギーター】第6章14番目の詩② पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-25 【ギーター】第3章23番目の詩 यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | मम वर्त्मानुवर्तन […]
2022-04-14 【ギーター】第6章14番目の詩① पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]