
2022-10-13
【ギーター】第6章20番目の詩
यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-10-13
यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-09-08
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । yathā dīpo nivātastho neṅgate sopamā smṛtā | योगिनो यतचित्तस्य युञ्ज […]
2022-08-25
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । yadā viniyataṃ cittamātmanyevāvatiṣṭhate | निःस्पृहः सर्वकामेभ्यो युक्त […]
2022-07-26
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । yuktāhāravihārasya yuktaceṣṭasya karmasu | युक्तस्वप्नावबोधस्य योगो भ […]
2022-07-07
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | न चातिस्वप्नशीलस्य ज […]
2022-06-18
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-06-09
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-05-26
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-05-10
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]