
2021-09-09
【ギーター】第6章07番目の詩
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानपमानयोः ॥६.७॥ jitātmanaḥ praśāntasya paramāt […]
2021-09-09
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानपमानयोः ॥६.७॥ jitātmanaḥ praśāntasya paramāt […]
2021-08-27
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । bandhurātmātmanastasya yenātmaivātmanā jitaḥ | अनात्मनस्तु शत्रुत […]
2021-08-16
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ yajñaśiṣṭāśi […]
2021-08-09
2021-08-07 対話形式のギーター 教える為に登場人物の個性、対話である必要もありませんが、どんな教えも、ギーター全体も対話形式です。 自分自身についての何かを教えるために、対話の中の個性が、物語[アーキャーイカ] […]
2021-08-02
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥ devān b […]
2021-08-01
2021-07-31 ギーターを理解すること ギーターが何を語るかを知る為には探求[ヴィチャーラ]が必要です。 ギーターは、エッセンスですから、ギーターが言わんとすることを十分に理解するために、当然人は全体のシャーストラ […]
2021-07-25
2021-07-24 「知識の道具」としてのギーター ギーターは700の詩、全18章で、第1章と第2章10番まで詩は、マハーバーラタ物語の内容の続きです。 モークシャの為にコミットした2つの側面の要素[ダルマ]が、全1 […]
2021-07-22
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । uddharedātmanātmānaṃ nātmānamavasādayet | आत्मैव ह्यात्मनो बन्धुरात्मैव […]
2021-07-17
2021-07-17 信じている人と、信じていない人 英語では「theist神を信じる人」「eithist無神論者」と言いますが、ヴァイディカ・ダルマは単に神を信じるか、信じないかということでは無く、ヴェーダを信じる人も […]