
2021-10-17
【ギーター】第3章15番目の詩②
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-10-17
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-10-08
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६.८॥ jñānavijñānatṛp […]
2021-10-05
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३.१५॥ karma […]
2021-09-13
2021/09/05 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥ annādbhava […]
2021-09-09
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानपमानयोः ॥६.७॥ jitātmanaḥ praśāntasya paramāt […]
2021-08-27
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । bandhurātmātmanastasya yenātmaivātmanā jitaḥ | अनात्मनस्तु शत्रुत […]
2021-08-16
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ yajñaśiṣṭāśi […]
2021-08-09
2021-08-07 対話形式のギーター 教える為に登場人物の個性、対話である必要もありませんが、どんな教えも、ギーター全体も対話形式です。 自分自身についての何かを教えるために、対話の中の個性が、物語[アーキャーイカ] […]
2021-08-02
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥ devān b […]