
2019-05-13
【ギーター】第2章46番目の詩
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । yāvānartha udapāne sarvataḥ samplutodake | तावान् सर्वेषु वेदेषु ब्राह्म […]
2019-05-13
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । yāvānartha udapāne sarvataḥ samplutodake | तावान् सर्वेषु वेदेषु ब्राह्म […]
2019-04-21
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | निर्द्वन्द्वो नित […]
2019-04-14
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām | व्यवसायात्मिका बुद्धिः समाध […]
2019-04-10
シヴァナンダヨガのクラスで唱えているデャーナシュローカ(祈りの詩)を サンスクリット語で書いて、唱えて、意味を見ていくクラスを第4火曜日に開催します。 全7回開催です。 毎回参加できなくても大丈夫です! 様々な側面を持つ […]
2019-04-02
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । kāmātmānaḥ svargaparā janmakarmaphalapradām | क्रियाविशेषबहुलां भोगैश […]
2019-03-25
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | वेदवादरताः पार्थ न […]
2019-03-02
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । vyavasāyātmikā buddhirekeha kurunandana | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव […]
2019-02-04
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । nehābhikramanāśo'sti pratyavāyo na vidyate | स्वल्पमप्यस्य धर्मस्य […]
2019-01-07
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu | बुद्ध्या […]