
2017-11-07
【ギーター】第2章10番目の詩
तमुवाच हृषीकेशः प्रहसन्निव भारत । tam uvāca hṛṣīkeśaḥ prahasan iva bhārata | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच […]
2017-11-07
तमुवाच हृषीकेशः प्रहसन्निव भारत । tam uvāca hṛṣīkeśaḥ prahasan iva bhārata | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच […]
2017-10-15
सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२.९॥ sañjaya […]
2017-10-07
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्र […]
2017-09-09
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२.१॥ sañjaya uvāca taṃ t […]