
2022-08-29
【ギーター】第3章28番目の詩①
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । tattvavittu mahābāho guṇakarmavibhāgayoḥ | गुणा गुणेषु वर्तन्त इति मत्व […]
2022-08-29
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । tattvavittu mahābāho guṇakarmavibhāgayoḥ | गुणा गुणेषु वर्तन्त इति मत्व […]
2022-08-25
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । yadā viniyataṃ cittamātmanyevāvatiṣṭhate | निःस्पृहः सर्वकामेभ्यो युक्त […]
2022-07-26
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । yuktāhāravihārasya yuktaceṣṭasya karmasu | युक्तस्वप्नावबोधस्य योगो भ […]
2022-07-26
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | अहङ्कारविमूढात्मा क […]
2022-07-07
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | न चातिस्वप्नशीलस्य ज […]
2022-06-18
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-06-13
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | जोषयेत् सर्वकर्मा […]
2022-06-09
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-06-02
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | जोषयेत् सर्वकर्मा […]