
2022-11-03
【ギーター】第6章21番目の詩
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | वेत्ति यत् […]
2022-11-03
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | वेत्ति यत् […]
2022-10-13
यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-10-10
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā | निराशीर्निर्ममो भूत […]
2022-09-15
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu | तानकृत्स्नविदो मन्दान् […]
2022-09-08
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । yathā dīpo nivātastho neṅgate sopamā smṛtā | योगिनो यतचित्तस्य युञ्ज […]
2022-09-05
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । tattvavittu mahābāho guṇakarmavibhāgayoḥ | गुणा गुणेषु वर्तन्त इति मत्व […]
2022-08-29
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । tattvavittu mahābāho guṇakarmavibhāgayoḥ | गुणा गुणेषु वर्तन्त इति मत्व […]
2022-08-25
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । yadā viniyataṃ cittamātmanyevāvatiṣṭhate | निःस्पृहः सर्वकामेभ्यो युक्त […]
2022-07-26
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । yuktāhāravihārasya yuktaceṣṭasya karmasu | युक्तस्वप्नावबोधस्य योगो भ […]