
2022-07-26
【ギーター】第3章27番目の詩
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | अहङ्कारविमूढात्मा क […]
2022-07-26
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | अहङ्कारविमूढात्मा क […]
2022-07-07
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | न चातिस्वप्नशीलस्य ज […]
2022-06-18
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-06-13
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | जोषयेत् सर्वकर्मा […]
2022-06-09
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | शान्तिं निर्वाणपरमां मत्संस […]
2022-06-02
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् । na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām | जोषयेत् सर्वकर्मा […]
2022-05-26
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-05-23
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-21
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]