
2022-05-26
【ギーター】第6章14番目の詩④
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-05-26
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-05-23
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-21
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-10
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । utsīdeyurime lokā na kuryāṃ karma cedaham | सङ्करस्य च कर्ता स्याम् […]
2022-05-10
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-28
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-25
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | मम वर्त्मानुवर्तन […]
2022-04-14
पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | मनः संयम्य मच्चित् […]
2022-04-11
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | नानवाप्तमवाप् […]