
2020-02-27
【ギーター】第2章52番目の詩
2020/02/01 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । yadā te mohakalilaṃ buddhirvyatitariṣyati | तदा गन्तासि निर […]
2020-02-27
2020/02/01 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । yadā te mohakalilaṃ buddhirvyatitariṣyati | तदा गन्तासि निर […]
2020-01-21
2020/01/18 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | ज […]
2020-01-09
2020/01/04 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज् […]
2019-12-25
2019/12/21 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज् […]
2019-12-07
2019/12/07 दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya | बुद्धौ शरणमन्व […]
2019-10-01
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | सिद्ध्यसिद्ध् […]
2019-06-26
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२.४७॥ karmaṇyevādhikāraste mā […]
2019-05-13
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । yāvānartha udapāne sarvataḥ samplutodake | तावान् सर्वेषु वेदेषु ब्राह्म […]
2019-04-21
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | निर्द्वन्द्वो नित […]