千葉県立 青葉の森公園近くの小さなヨガ教室

ギーターヨーガ

ヨガ 勉強会  個人レッスン・出張ヨガ 私について ブログ アクセス スケジュール・予約 お問い合わせ

シヴァナンダヨガで唱えるデャーナシュローカ

  गणेश ध्यानम्

gaṇeśa dhyānam

गजाननंभूतगणादिसेवितम् कपित्थजम्बूफलसारभक्षितम् ।

gajānanaṃ bhūtagaṇādi sevitaṃ kapittha jambū phala sāra bhakṣitam

उमासुतंशोकविनाशकारणम् नमामिविघ्नेश्वरपादपङ्कजम् ॥

umāsutaṃ śoka vināśa kāraṇaṃ namāmi vighneśvara pāda paṅkajam

  सुब्रह्मन्य ध्यानम्

subrahmanya dhyānam

षडाननंकुङ्कुमरक्तवर्णं महामतिंदिव्यमयूरवाहनम् ।

ṣaḍānanaṃ kuṅkuma rakta varṇaṃ

रुद्रस्यसूणुंसुरसैन्यनाथं गुहंसदाहंशरणंप्रपद्ये ॥

mahāmatiṃ divya mayūra vāhanam

  सरस्वती ध्यानम्

sarasvati dhyānam

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।

yā kundendu tuṣāra hāra dhavalā yā śubhra vastrāvṛtā

या वीणावरदण्ड मण्डितकरा या श्वेतपद्मासन।

yā vīṇā varadaṇḍamaṇḍita karā yā śveta padmāsanā

या ब्रह्मचुतशङ्करप्रभृतिभिः देवै सदापूजिता ।

yā brahmācutaśaṅkara prabhṛtibhiḥ devaiḥ sadā pūjitā

सा मांपातुसरस्वती भगवती निश्शेषजाड्यापहा ॥

sā māṃ pātu bhagavatī niśśeṣa jāḍyāpahā

  गुरु ध्यानम्

guru dhyānam

ओं नमःशिवाय गुरवे सच्चिदानन्द मूर्तये ।

oṃ namaḥ sivāya gurave sat-cit-ānanda mūrtaye

निष्प्रपञ्चायशान्ताय श्री शिवानन्दाय ते नमः।

niṣprapañcāya śāntāya śrī śivānandāya te namaḥ

श्री विष्णुदेवानन्दाय ते नमः॥

śrī viṣṇu devānandāya te namaḥ

  देवी ध्यानम्

devī dhyānam

ओं सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथसाधिके

oṃ sarva maṅgala-māṅgalye śive sarvārtha-sādhike

शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते नारायणि नमोऽस्तु ते ॥

śaraṇye trayambake gaurī nārāyaṇi namo΄stu te nārāyaṇi namo΄stu te

ओं शान्तिः शान्तिः शान्तिः॥

oṃ śāntiḥ śāntiḥ śāntiḥ

  मृत्युञ्जय मन्त्र

mṛtyuñjaya mantraḥ

ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌।

oṃ tryambhakaṃ yajāmahe sugandhiṃ puṣṭivardhanam

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्‌॥×3

urvārukamiva bandhanān mṛtyormukṣīya mā΄mṛtāt(×3)

  स्वस्ति पातः

svasti pātaḥ

ओं सर्वेषां स्वस्तिर्भवतु। सर्वेषां शान्तिर्भवतु।

oṃ sarveṣaṃ svastir bhavatu sarveṣaṃ śāntir bhavatu

सर्वेषां पूर्णंभवतु। सर्वेषां मङ्गलंभवतु॥

sarveṣaṃ pūrṇaṃ bhavatu sarveṣaṃ mangalaṃ bhavatu

ओं सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः।

oṃ sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ

सर्वे भद्राणि पशन्तु । मा कश्चिद् दुःखभाग् भवेत्॥

sarve bhadrāṇi paśantu ma kaścid duḥkhabhāg bhavet

असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।

asato mā satgamaya tamaso mā Jyotirgamaya

मृत्योर्मा अमृतं गमय॥

mṛtyor mā amṛtaṃ gamaya

ओं शान्तिः शान्तिः शान्तिः॥

oṃ śāntiḥ śāntiḥ śāntiḥ