
2020-04-20
ZOOMサンスクリット語の読み書きのクラスをはじめます。
現在の自粛期間が、意味があり、祈り深い時間となりますように。 そんな祈りを込めて、はじめてサンスクリット語を学びたい方に向けた ZOOMクラスを毎週土曜日、全5回開催します。 全日参加出来なくても、ビデオで復習できますの […]
2020-04-20
現在の自粛期間が、意味があり、祈り深い時間となりますように。 そんな祈りを込めて、はじめてサンスクリット語を学びたい方に向けた ZOOMクラスを毎週土曜日、全5回開催します。 全日参加出来なくても、ビデオで復習できますの […]
2020-04-19
2020/04/18 श्रीभगवानुवाच । śrībhagavānuvāca | प्रजहाति यदा कामान् सार्वान् पार्थ मनोगतान् । prajahāti yadā kām […]
2020-04-17
2020/04/04 श्रीभगवानुवाच । śrībhagavānuvāca | प्रजहाति यदा कामान् सार्वान् पार्थ मनोगतान् । prajahāti yadā kām […]
2020-04-12
初代シャンカラ先生作『ダクシナームールティ・ストートラム』を学ぶクラスがはじまります。 ダクシナームールティは‘‘真実のわたし‘‘を解き明かす先生の姿で現れた神さま。 この詩の中で「神さま」「先生」「生徒」は、文法的に同 […]
2020-03-29
2020/03/21 अर्जुन उवाच । arjuna uvāca | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । sthitaprajñasya kā bhāṣā sam […]
2020-03-07
2020/03/07 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । śrutivipratipannā te yadā sthāsyati niścalā | समाधावच […]
2020-02-27
2020/02/01 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । yadā te mohakalilaṃ buddhirvyatitariṣyati | तदा गन्तासि निर […]
2020-01-21
2020/01/18 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | ज […]
2020-01-09
2020/01/04 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज् […]