
2020-03-29
【ギーター】第2章54〜55番目の詩①
2020/03/21 अर्जुन उवाच । arjuna uvāca | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । sthitaprajñasya kā bhāṣā sam […]
2020-03-29
2020/03/21 अर्जुन उवाच । arjuna uvāca | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । sthitaprajñasya kā bhāṣā sam […]
2020-03-07
2020/03/07 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । śrutivipratipannā te yadā sthāsyati niścalā | समाधावच […]
2020-02-27
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । yadā te mohakalilaṃ buddhirvyatitariṣyati | तदा गन्तासि निर्वेदं श्रोत […]
2020-01-21
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | जन्मबन्धविनि […]
2019-12-25
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज्यस्व योगः क […]
2019-12-07
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya | बुद्धौ शरणमन्विच्छ कृपणाः […]
2019-10-01
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | सिद्ध्यसिद्ध् […]
2019-09-29
10月からサンスクリット語文法初級クラスがスタートします 第4火曜日10:50~12:00です。 動詞・名詞に慣れていくためのクラスなので、 デーヴァナーガリーが読める人向けですが 読み書きからスタートしたい人は zoo […]
2019-07-04
シヴァナンダヨガのクラスで唱えているデャーナシュローカ(祈りの詩)を サンスクリット語で書いて、唱えて、意味を見ていくクラスを第4火曜日に開催します。 様々な側面を持つ神々への祈り、平和への祈りは、意味を理解し唱えられた […]