
2019-12-25
【ギーター】第2章50番目の詩
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज्यस्व योगः क […]
2019-12-25
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज्यस्व योगः क […]
2019-12-07
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya | बुद्धौ शरणमन्विच्छ कृपणाः […]
2019-10-01
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | सिद्ध्यसिद्ध् […]
2019-06-26
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२.४७॥ karmaṇyevādhikāraste mā […]
2019-05-13
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । yāvānartha udapāne sarvataḥ samplutodake | तावान् सर्वेषु वेदेषु ब्राह्म […]
2019-04-21
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | निर्द्वन्द्वो नित […]
2019-04-14
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām | व्यवसायात्मिका बुद्धिः समाध […]
2019-04-02
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । kāmātmānaḥ svargaparā janmakarmaphalapradām | क्रियाविशेषबहुलां भोगैश […]
2019-03-25
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | वेदवादरताः पार्थ न […]