
2024-09-02
【ギーター】第4章8番目の詩
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४.८॥ paritrāṇāya sādhūnāṃ vin […]
2024-09-02
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४.८॥ paritrāṇāya sādhūnāṃ vin […]
2024-08-05
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४.७॥ yadā yadā hi dharmasya gl […]
2024-06-24
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥४.६॥ ajo'pi sannavyayātm […]
2024-04-15
श्रीभगवान् उवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४.५॥ śrībha […]
2024-03-25
अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवसतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४.४॥ arjuna uvāca | apa […]
2024-03-17
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४.३॥ sa evāyaṃ mayā te'd […]
2024-01-22
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४.२॥ evaṃ paramparāprāptamimaṃ rājar […]
2023-12-25
◎カルマ・ヨーガの起源 第4章1~3番目の詩で、カルマ・ヨーガの話題を要約します。 神としてクリシュナは、宇宙創造のはじまりに、カルマ・ヨーガを授け、それ以来、カルマ・ヨーガは、廃れつつも世代から世代へと伝えられてきまし […]
2023-12-04
第3章は、アルジュナの次の質問で始まりました。 アルジュナは言いました。 「ジャナールダナよ。あなたが、知識が行いよりも勝っていると主張するのであれば、なぜ、私に恐ろしい行いをさせようとするのでしょうか? ケーシャヴァよ […]