
2020-12-21
【ギーター】第3章03番目の詩④
2020/12/21 श्रीभगवान् उवाच । śrībhagavān 1/1 uvāca III/1 | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । […]
2020-12-21
2020/12/21 श्रीभगवान् उवाच । śrībhagavān 1/1 uvāca III/1 | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । […]
2020-12-20
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | यस्यां जाग्रति भूतान […]
2020-12-15
2020/12/14 श्रीभगवान् उवाच । śrībhagavān 1/1 uvāca III/1 | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । […]
2020-12-12
zoomにて、祈りの詩の詠唱[チャンティング]を行います。 1.自分の心が痛み、苦しい時のお祈りと 2.毎日のはじまりと、おわりにするお祈りを 教えて欲しいとリクエスト頂きました。 お祈りには、全体を思う祈りと、個人の特 […]
2020-12-10
リクエストを頂きましたので、2021年1月よりzoomで、サンスクリット語初級文法クラスをスタートします。 子供用サンスクリット語のテキスト INFANT READERを利用し、文法を楽しく学びましょう! サンスクリット […]
2020-12-08
2020/12/07 श्रीभगवान् उवाच । śrībhagavān 1/1 uvāca III/1 | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । […]
2020-12-05
2020/12/04 तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । tasmāt5/1 yasya6/1 mahābāho8/1 nigṛhītāni1/3 sarvaśaḥ0 | इन […]
2020-12-01
2020/11/30 श्रीभगवान् उवाच । śrībhagavān 1/1 uvāca III/1 | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । […]
2020-11-30
2020/11/21 इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । indriyāṇāṃ hi caratāṃ yat manaḥ anuvidhīyate | तदस्य हरति […]