
2020-09-05
2020/09/05【ギーター】第2章61番目の詩
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | वशे हि यस्येन्द्रियाणि तस […]
2020-09-05
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | वशे हि यस्येन्द्रियाणि तस […]
2020-08-16
यततः 6/1 हि 0 अपि 0 कौन्तेय 8/1 पुरुषस्य 6/1 विपश्चितः 6/1 । इन्द्रियाणि 1/3 प्रमाथीनि 1/3 हरन्ति III/3 प्रसभम […]
2020-07-21
विषयाः 1/3 विनिवर्तन्ते III/3 निराहारस्य 6/1 देहिनः 6/1 । रसवर्जम् 0 रसः 1/1 अपि 0 अस्य 6/1 परम् 2/1 दृष्ट्वा […]
2020-07-06
2020/07/04 यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ | इन्द्रियाणीन् […]
2020-06-20
2020/06/20 यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham | ना […]
2020-06-07
2020/06/06 दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । duḥkheṣu anudvignamanāḥ sukheṣu vigataspṛhaḥ | वीतरागभयक् […]
2020-05-20
2020/05/16 दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । duḥkheṣu anudvignamanāḥ sukheṣu vigataspṛhaḥ | वीतरागभयक् […]
2020-05-16
5月は、はじめてサンスクリット語を学ぶ方に向けた ZOOMクラスを毎週土曜日、全5回開催しております。 未だ学んでいないのは、複合子音の発音と読み書きです。 こちらは、実際普段唱えている詩句を利用し、 読み書きするのが断 […]
2020-05-07
2020/05/02 श्रीभगवानुवाच । śrībhagavānuvāca | प्रजहाति यदा कामान् सार्वान् पार्थ मनोगतान् । prajahāti yadā kām […]