
2020-03-07
【ギーター】第2章53番目の詩
2020/03/07 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । śrutivipratipannā te yadā sthāsyati niścalā | समाधावच […]
2020-03-07
2020/03/07 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । śrutivipratipannā te yadā sthāsyati niścalā | समाधावच […]
2020-02-27
2020/02/01 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । yadā te mohakalilaṃ buddhirvyatitariṣyati | तदा गन्तासि निर […]
2020-01-21
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | जन्मबन्धविनि […]
2019-12-25
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | तस्माद्योगाय युज्यस्व योगः क […]
2019-12-07
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya | बुद्धौ शरणमन्विच्छ कृपणाः […]
2019-10-01
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | सिद्ध्यसिद्ध् […]
2019-09-29
10月からサンスクリット語文法初級クラスがスタートします 第4火曜日10:50~12:00です。 動詞・名詞に慣れていくためのクラスなので、 デーヴァナーガリーが読める人向けですが 読み書きからスタートしたい人は zoo […]
2019-07-04
シヴァナンダヨガのクラスで唱えているデャーナシュローカ(祈りの詩)を サンスクリット語で書いて、唱えて、意味を見ていくクラスを第4火曜日に開催します。 様々な側面を持つ神々への祈り、平和への祈りは、意味を理解し唱えられた […]
2019-06-26
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२.४७॥ karmaṇyevādhikāraste mā […]