ブログ

2023-06-12
【ギーター】第3章38番目の詩
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । dhūmenāvriyate vahniryathādarśo malena ca | यथोल्बेनावृतो गर्भस्तथा तेन […]

2023-06-08
【ギーター】第6章26番目の詩
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । yato yato niścarati manaścañcalamasthiram | ततस्ततो नियम्यैतदात्मन्येव वश […]

2023-05-29
【ギーター】第3章37番目の詩
श्रीभगवान् उवाच । śrībhagavān uvāca | काम एष क्रोध एष रजोगुणसमुद्भवः । kāma eṣa krodha eṣa rajoguṇasamudbhav […]

2023-05-25
【ギーター】第6章25番目の詩
शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । śanaiśśanairuparamed buddhyā dhṛtigṛhītayā | आत्मसंस्थं मनः कृत्वा न क […]

2023-05-14
寄付しました【4月瞑想会プロジェクト】
2023/4月瞑想会 プロジェクトのご報告です。 瞑想会に参加し、ご協力頂いた皆さま、本当にありがとうございます。 2023年4月分は、国境なき医師団「緊急チーム」に20,000円寄付致しました。 少しずつではありますが […]

2023-05-08
【ギーター】第3章36番目の詩
अर्जुन उवाच । arjuna uvāca | अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । atha kena prayukto'yaṃ pāpaṃ carati pūruṣa […]

2023-04-22
はじめてのサンスクリット語
サンスクリット語への興味というものは、人間の持てる興味の中で最も尊いものだとされています。 なぜならば、サンスクリット語は「デーヴァ(神の)・バーシャ(言語)」とも呼ばれ インドの聖典ヴェーダで教えられている祈りに使われ […]

2023-04-21
寄付しました【3月瞑想会プロジェクト】
2023年3月瞑想会プロジェクトのご報告です。 3月度の皆様からの寄付金はパラヴィッデャーケンドラムに20,000円寄付させて頂きました。 ヴェーダーンタの教えは、古来の先生方より代々受け継がれてきたとても神聖な教えです […]

2023-04-04
【ギーター】第3章35番目の詩
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | स्वधर्मे नि […]

2023-03-24
【ギーター】第6章24番目の詩
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | मनसैवेन्द्रियग्र […]