
2023-01-09
【ギーター】第3章33番目の詩
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | प्रकृतिं यान्ति भूत […]
2023-01-09
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | प्रकृतिं यान्ति भूत […]
2022-12-26
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । ye tvetadabhyasūyanto nānutiṣṭhanti me matam | सर्वज्ञानविमूढांस्त […]
2022-12-15
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | यस्मिन् स्थितो न […]
2022-12-05
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-13
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-03
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | वेत्ति यत् […]
2022-10-13
यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-10-10
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā | निराशीर्निर्ममो भूत […]
2022-09-15
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu | तानकृत्स्नविदो मन्दान् […]