2022-12-15 【ギーター】第6章22番目の詩 यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | यस्मिन् स्थितो न […]
2022-12-05 【ギーター】第3章31番目の詩② ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-13 【ギーター】第3章31番目の詩① ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-03 【ギーター】第6章21番目の詩 सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam | वेत्ति यत् […]
2022-10-13 【ギーター】第6章20番目の詩 यत्रोपरमते चित्तं निरुद्धं योगसेवया । yatroparamate cittaṃ niruddhaṃ yogasevayā | यत्र चैवात्मनात्मानं पश्यन्न […]
2022-10-10 【ギーター】第3章30番目の詩 मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā | निराशीर्निर्ममो भूत […]
2022-09-15 【ギーター】第3章29番目の詩 प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu | तानकृत्स्नविदो मन्दान् […]
2022-09-08 【ギーター】第6章19番目の詩 यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । yathā dīpo nivātastho neṅgate sopamā smṛtā | योगिनो यतचित्तस्य युञ्ज […]
2022-09-05 【ギーター】第3章28番目の詩② तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । tattvavittu mahābāho guṇakarmavibhāgayoḥ | गुणा गुणेषु वर्तन्त इति मत्व […]