
2023-04-04
【ギーター】第3章35番目の詩
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | स्वधर्मे नि […]
2023-04-04
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | स्वधर्मे नि […]
2023-03-24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | मनसैवेन्द्रियग्र […]
2023-01-30
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । indriyasyendriyasyārthe rāgadveṣau vyavasthitau | तयोर्न वश […]
2023-01-26
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | स निश्चयेन योक्तव्य […]
2023-01-09
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | प्रकृतिं यान्ति भूत […]
2022-12-26
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । ye tvetadabhyasūyanto nānutiṣṭhanti me matam | सर्वज्ञानविमूढांस्त […]
2022-12-15
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | यस्मिन् स्थितो न […]
2022-12-05
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-13
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]