
2024-07-27
【ギーター】第6章38番目の詩
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६.३८॥ kaccinnobhayavibhraṣṭ […]
2024-07-27
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६.३८॥ kaccinnobhayavibhraṣṭ […]
2024-07-11
अर्जुन उवाच । अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६.३७॥ arjuna u […]
2024-06-27
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६.३६॥ asaṃyatātmanā yogo duṣp […]
2024-06-13
श्रीभगवानुवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥६.३५॥ śrībhagav […]
2024-03-21
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६.३४॥ cañcalaṃ hi manaḥ kṛ […]
2024-02-15
अर्जुन उवाच । योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूधन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥६.३ […]
2024-02-01
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | सुखं वा यदि वा दुःखं […]
2023-11-30
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | सर्वथा वर्तमानोऽपि […]
2023-10-26
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | तस्याहं न प्रणश्या […]