
2023-09-28
【ギーター】第6章29番目の詩
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | ईक्षते योगयुक्तात्मा सर् […]
2023-09-28
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | ईक्षते योगयुक्तात्मा सर् […]
2023-09-25
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā | जहि शत्रु […]
2023-09-04
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३.४२॥ indriyāṇi parāṇ […]
2023-08-03
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ | सुखेन ब्रह्मसंस्पर्शमत्यन […]
2023-07-31
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । tasmāttvamindriyāṇyādau niyamya bharatarṣabha | पाप्मानं प्रजहि ह् […]
2023-07-24
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । indriyāṇi mano buddhirasyādhiṣṭhānamucyate | एतैर्विमोहयत्येषो ज्ञ […]
2023-06-26
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । āvṛtaṃ jñānametena jñānino nityavairiṇā | कामरूपेण कौन्तेय दुष्पूरेणान […]
2023-06-22
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | उपैति शान्तरजसं ब्रह्म […]
2023-06-12
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । dhūmenāvriyate vahniryathādarśo malena ca | यथोल्बेनावृतो गर्भस्तथा तेन […]