
2023-07-31
【ギーター】第3章41番目の詩
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । tasmāttvamindriyāṇyādau niyamya bharatarṣabha | पाप्मानं प्रजहि ह् […]
2023-07-31
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । tasmāttvamindriyāṇyādau niyamya bharatarṣabha | पाप्मानं प्रजहि ह् […]
2023-07-24
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । indriyāṇi mano buddhirasyādhiṣṭhānamucyate | एतैर्विमोहयत्येषो ज्ञ […]
2023-06-26
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । āvṛtaṃ jñānametena jñānino nityavairiṇā | कामरूपेण कौन्तेय दुष्पूरेणान […]
2023-06-22
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | उपैति शान्तरजसं ब्रह्म […]
2023-06-12
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । dhūmenāvriyate vahniryathādarśo malena ca | यथोल्बेनावृतो गर्भस्तथा तेन […]
2023-06-08
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । yato yato niścarati manaścañcalamasthiram | ततस्ततो नियम्यैतदात्मन्येव वश […]
2023-05-29
श्रीभगवान् उवाच । śrībhagavān uvāca | काम एष क्रोध एष रजोगुणसमुद्भवः । kāma eṣa krodha eṣa rajoguṇasamudbhav […]
2023-05-25
शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । śanaiśśanairuparamed buddhyā dhṛtigṛhītayā | आत्मसंस्थं मनः कृत्वा न क […]
2023-05-08
अर्जुन उवाच । arjuna uvāca | अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । atha kena prayukto'yaṃ pāpaṃ carati pūruṣa […]