
2023-05-29
【ギーター】第3章37番目の詩
श्रीभगवान् उवाच । śrībhagavān uvāca | काम एष क्रोध एष रजोगुणसमुद्भवः । kāma eṣa krodha eṣa rajoguṇasamudbhav […]
2023-05-29
श्रीभगवान् उवाच । śrībhagavān uvāca | काम एष क्रोध एष रजोगुणसमुद्भवः । kāma eṣa krodha eṣa rajoguṇasamudbhav […]
2023-05-08
अर्जुन उवाच । arjuna uvāca | अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । atha kena prayukto'yaṃ pāpaṃ carati pūruṣa […]
2023-04-19
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | स्वधर्मे नि […]
2023-04-04
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | स्वधर्मे नि […]
2023-01-30
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । indriyasyendriyasyārthe rāgadveṣau vyavasthitau | तयोर्न वश […]
2023-01-09
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | प्रकृतिं यान्ति भूत […]
2022-12-26
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । ye tvetadabhyasūyanto nānutiṣṭhanti me matam | सर्वज्ञानविमूढांस्त […]
2022-12-05
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]
2022-11-13
ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः । ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ | श्रद्धावन्तोऽनसूयन्तो […]