
2022-05-23
【ギーター】第3章25番目の詩②
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-23
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-21
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | कुर्याद् विद्वान […]
2022-05-10
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । utsīdeyurime lokā na kuryāṃ karma cedaham | सङ्करस्य च कर्ता स्याम् […]
2022-04-25
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | मम वर्त्मानुवर्तन […]
2022-04-11
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | नानवाप्तमवाप् […]
2022-03-28
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । yadyadācarati śreṣṭhastattadevetaro janaḥ | स यत्प्रमाणं कुरुते लोकस्तदन […]
2022-03-06
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-14
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]
2022-02-07
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | लोकसङ्ग्रहमेवापि सम्पश्यन् […]