
2021-08-23
【ギーター】第3章13番目の詩②
2021/08/23 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ y […]
2021-08-23
2021/08/23 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ y […]
2021-08-16
2021/08/16 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ y […]
2021-08-02
2021/08/02 इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३. […]
2021-07-13
2021/07/12 देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥ devān bhāvayatāne […]
2021-06-28
2021/06/21 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | अनेन प् […]
2021-06-21
2021/06/21 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | अनेन प् […]
2021-06-07
2021/06/07 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]
2021-05-31
2021/05/31 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]
2021-05-24
2021/05/24 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]