
2021-09-13
【ギーター】第3章14番目の詩
2021/09/05 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥ annādbhava […]
2021-09-13
2021/09/05 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥ annādbhava […]
2021-08-16
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३.१३॥ yajñaśiṣṭāśi […]
2021-08-02
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥ devān b […]
2021-07-13
देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥ devān bhāvayatānena te devā […]
2021-06-28
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | अनेन प्रसविष्यध्वं […]
2021-06-07
2021/06/07 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]
2021-05-31
2021/05/31 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]
2021-05-24
2021/05/24 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]
2021-05-17
2021/05/17 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥ yajñārthāt […]